B 326-14 Kālaśuddhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/14
Title: Kālaśuddhi
Dimensions: 20.8 x 9.7 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2863
Remarks:


Reel No. B 326-14 Inventory No. 29187

Title Kālaśuddhi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.8 x 9.7 cm

Folios 8

Lines per Folio 9–10

Foliation figures in the upper left andlower right hand margins of verso

Scribe Dyārāma

Place of Copying ŚS 1712, NS 910, VS 1847

Place of Deposit NAK

Accession No. 4/2883

Manuscript Features

last exp is about note of gṛhārambhamuhūrtta

Excerpts

Beginning

śrīgaṇapaya (!) namaḥ || ||

mṛdu dhruvakṣipracareṣu bheṣu

sunor (!) vidheyaṃ khalu jātaka(2)rmmaḥ || (!)

gurau bhṛgau vāpi catuṣṭayasthe

santaḥ prasaṃsanti ca nāmadheyaṃ || 1 ||

nāma(3)dheyaṃ daśasyā (!) ca dvādaśyāṃ vāpi kārayet ||

punyehani śubhe lagne muhūrtte [[vā]] guṇā(4)nvite || 2 ||

ahany ekādaśe nāma dvādaśyāṃ vāpi kārayet ||

puṃsonnaḥprāśanaṃ(5) kuyān(!) māsi ṣache (!) budhe punaḥ || 3 ||

strīṇāṃ ca paṃcame māsi varāhabrajago muni ||

(6)ekādaśyāṃ ca saptamyāṃ dvādasyāṃ paṃcaparvvasu |

balam āyur yaśo hanyāchiśubhāṃm (!)(7) annabhojanāt || 4 || (fol. 1v1–7)

End

rāśi(8)ni bhavati putrī bhāskaro vittanāśo

bahuvasuravisunu (!) bhūmiputro vināśaḥ | (!)

budhaguru⟨kara⟩[[bhṛgu] vivāre dharmmakāmā(9)rthalakṣmīm

iti vadati varāho mālinīvṛttareṣā || 7 || (!)

saudāminī varṣaṇa iti śubhagrahodayeti ratnamā(10)lā || || ❁ || || (fol. 8r7-10)

Colophon

iti kālaśuddhi samāptaṃḥ(!) || || || ||❁❁❁❁❁❁❁❁ (11)śrīsāke 1712 samvat 1847 naipāla samvat 913 vaiśāṣmase (!) dinagatā 20 guruvāsare tad dine li(12)taṃ [[śrī]]tutlārāmaṣakurālaputr śrīdayārāmadṛghaṃ (!) āyu [[bhū]]yāt kaṣṭena likhitaṃ graṃthaṃ || || śubham || ||(fol. 8r10–12)

Microfilm Details

Reel No. B 326/14

Date of Filming 20/07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 05-09-2004

Bibliography